सुलवती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सुलवती
सुलवत्यौ
सुलवत्यः
सम्बोधन
सुलवति
सुलवत्यौ
सुलवत्यः
द्वितीया
सुलवतीम्
सुलवत्यौ
सुलवतीः
तृतीया
सुलवत्या
सुलवतीभ्याम्
सुलवतीभिः
चतुर्थी
सुलवत्यै
सुलवतीभ्याम्
सुलवतीभ्यः
पञ्चमी
सुलवत्याः
सुलवतीभ्याम्
सुलवतीभ्यः
षष्ठी
सुलवत्याः
सुलवत्योः
सुलवतीनाम्
सप्तमी
सुलवत्याम्
सुलवत्योः
सुलवतीषु
 
एक
द्वि
बहु
प्रथमा
सुलवती
सुलवत्यौ
सुलवत्यः
सम्बोधन
सुलवति
सुलवत्यौ
सुलवत्यः
द्वितीया
सुलवतीम्
सुलवत्यौ
सुलवतीः
तृतीया
सुलवत्या
सुलवतीभ्याम्
सुलवतीभिः
चतुर्थी
सुलवत्यै
सुलवतीभ्याम्
सुलवतीभ्यः
पञ्चमी
सुलवत्याः
सुलवतीभ्याम्
सुलवतीभ्यः
षष्ठी
सुलवत्याः
सुलवत्योः
सुलवतीनाम्
सप्तमी
सुलवत्याम्
सुलवत्योः
सुलवतीषु


अन्याः