सुपिस् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सुपीः
सुपिसौ
सुपिसः
सम्बोधन
सुपीः
सुपिसौ
सुपिसः
द्वितीया
सुपिसम्
सुपिसौ
सुपिसः
तृतीया
सुपिसा
सुपीर्भ्याम्
सुपीर्भिः
चतुर्थी
सुपिसे
सुपीर्भ्याम्
सुपीर्भ्यः
पञ्चमी
सुपिसः
सुपीर्भ्याम्
सुपीर्भ्यः
षष्ठी
सुपिसः
सुपिसोः
सुपिसाम्
सप्तमी
सुपिसि
सुपिसोः
सुपीःषु / सुपीष्षु
 
एक
द्वि
बहु
प्रथमा
सुपीः
सुपिसौ
सुपिसः
सम्बोधन
सुपीः
सुपिसौ
सुपिसः
द्वितीया
सुपिसम्
सुपिसौ
सुपिसः
तृतीया
सुपिसा
सुपीर्भ्याम्
सुपीर्भिः
चतुर्थी
सुपिसे
सुपीर्भ्याम्
सुपीर्भ्यः
पञ्चमी
सुपिसः
सुपीर्भ्याम्
सुपीर्भ्यः
षष्ठी
सुपिसः
सुपिसोः
सुपिसाम्
सप्तमी
सुपिसि
सुपिसोः
सुपीःषु / सुपीष्षु