संस्कृत नामपदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत

सुपिस् - सकारान्त पुंलिङ्गम्
सुपिसौ
द्वितीया द्विवचनम्
सुपिसम्
द्वितीया एकवचनम्
सुपिसे
चतुर्थी एकवचनम्
सुपिसः
प्रथमा बहुवचनम्
सुपीःषु
सप्तमी बहुवचनम्