संस्कृत नामपदानाम् अभ्यासाः - यथोचितं मेलयत
यथोचितं मेलयत
सुपिस् - सकारान्त पुंलिङ्गम्
सुपिसौ
द्वितीया द्विवचनम्
सुपिसम्
द्वितीया एकवचनम्
सुपिसे
चतुर्थी एकवचनम्
सुपिसः
प्रथमा बहुवचनम्
सुपीःषु
सप्तमी बहुवचनम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
सुपीः
सुपिसौ
सुपिसः
सम्बोधन
सुपीः
सुपिसौ
सुपिसः
द्वितीया
सुपिसम्
सुपिसौ
सुपिसः
तृतीया
सुपिसा
सुपीर्भ्याम्
सुपीर्भिः
चतुर्थी
सुपिसे
सुपीर्भ्याम्
सुपीर्भ्यः
पञ्चमी
सुपिसः
सुपीर्भ्याम्
सुपीर्भ्यः
षष्ठी
सुपिसः
सुपिसोः
सुपिसाम्
सप्तमी
सुपिसि
सुपिसोः
सुपीःषु / सुपीष्षु