सुपिस् - (पुं) शब्दस्य तुलना


 
प्रथमा  एकवचनम्
सुपीः
विद्वान्
ध्वत् / ध्वद्
पयः
धनुः
अर्चिः
महीयान्
वेधाः
अप्सराः
निराशिः
जनुः
असौ
असौ
अदः
प्रथमा  द्विवचनम्
सुपिसौ
विद्वांसौ
ध्वसौ
पयसी
धनुषी
अर्चिषी
महीयांसौ
वेधसौ
अप्सरसौ
निराशिषौ
जनुषौ
अमू
अमू
अमू
प्रथमा  बहुवचनम्
सुपिसः
विद्वांसः
ध्वसः
पयांसि
धनूंषि
अर्चींषि
महीयांसः
वेधसः
अप्सरसः
निराशिषः
जनुषः
अमी
अमूः
अमूनि
सम्बोधन  एकवचनम्
सुपीः
विद्वन्
ध्वत् / ध्वद्
पयः
धनुः
अर्चिः
महीयन्
वेधः
अप्सरः
निराशिः
जनुः
असौ
सम्बोधन  द्विवचनम्
सुपिसौ
विद्वांसौ
ध्वसौ
पयसी
धनुषी
अर्चिषी
महीयांसौ
वेधसौ
अप्सरसौ
निराशिषौ
जनुषौ
अमू
सम्बोधन  बहुवचनम्
सुपिसः
विद्वांसः
ध्वसः
पयांसि
धनूंषि
अर्चींषि
महीयांसः
वेधसः
अप्सरसः
निराशिषः
जनुषः
अमूः
द्वितीया  एकवचनम्
सुपिसम्
विद्वांसम्
ध्वसम्
पयः
धनुः
अर्चिः
महीयांसम्
वेधसम्
अप्सरसम्
निराशिषम्
जनुषम्
अमुम्
अमूम्
अदः
द्वितीया  द्विवचनम्
सुपिसौ
विद्वांसौ
ध्वसौ
पयसी
धनुषी
अर्चिषी
महीयांसौ
वेधसौ
अप्सरसौ
निराशिषौ
जनुषौ
अमू
अमू
अमू
द्वितीया  बहुवचनम्
सुपिसः
विदुषः
ध्वसः
पयांसि
धनूंषि
अर्चींषि
महीयसः
वेधसः
अप्सरसः
निराशिषः
जनुषः
अमून्
अमूः
अमूनि
तृतीया  एकवचनम्
सुपिसा
विदुषा
ध्वसा
पयसा
धनुषा
अर्चिषा
महीयसा
वेधसा
अप्सरसा
निराशिषा
जनुषा
अमुना
अमुया
अमुना
तृतीया  द्विवचनम्
सुपीर्भ्याम्
विद्वद्भ्याम्
ध्वद्भ्याम्
पयोभ्याम्
धनुर्भ्याम्
अर्चिर्भ्याम्
महीयोभ्याम्
वेधोभ्याम्
अप्सरोभ्याम्
निराशिर्भ्याम्
जनुर्भ्याम्
अमूभ्याम्
अमूभ्याम्
अमूभ्याम्
तृतीया  बहुवचनम्
सुपीर्भिः
विद्वद्भिः
ध्वद्भिः
पयोभिः
धनुर्भिः
अर्चिर्भिः
महीयोभिः
वेधोभिः
अप्सरोभिः
निराशिर्भिः
जनुर्भिः
अमीभिः
अमूभिः
अमीभिः
चतुर्थी  एकवचनम्
सुपिसे
विदुषे
ध्वसे
पयसे
धनुषे
अर्चिषे
महीयसे
वेधसे
अप्सरसे
निराशिषे
जनुषे
अमुष्मै
अमुष्यै
अमुष्मै
चतुर्थी  द्विवचनम्
सुपीर्भ्याम्
विद्वद्भ्याम्
ध्वद्भ्याम्
पयोभ्याम्
धनुर्भ्याम्
अर्चिर्भ्याम्
महीयोभ्याम्
वेधोभ्याम्
अप्सरोभ्याम्
निराशिर्भ्याम्
जनुर्भ्याम्
अमूभ्याम्
अमूभ्याम्
अमूभ्याम्
चतुर्थी  बहुवचनम्
सुपीर्भ्यः
विद्वद्भ्यः
ध्वद्भ्यः
पयोभ्यः
धनुर्भ्यः
अर्चिर्भ्यः
महीयोभ्यः
वेधोभ्यः
अप्सरोभ्यः
निराशिर्भ्यः
जनुर्भ्यः
अमीभ्यः
अमूभ्यः
अमीभ्यः
पञ्चमी  एकवचनम्
सुपिसः
विदुषः
ध्वसः
पयसः
धनुषः
अर्चिषः
महीयसः
वेधसः
अप्सरसः
निराशिषः
जनुषः
अमुष्मात् / अमुष्माद्
अमुष्याः
अमुष्मात् / अमुष्माद्
पञ्चमी  द्विवचनम्
सुपीर्भ्याम्
विद्वद्भ्याम्
ध्वद्भ्याम्
पयोभ्याम्
धनुर्भ्याम्
अर्चिर्भ्याम्
महीयोभ्याम्
वेधोभ्याम्
अप्सरोभ्याम्
निराशिर्भ्याम्
जनुर्भ्याम्
अमूभ्याम्
अमूभ्याम्
अमूभ्याम्
पञ्चमी  बहुवचनम्
सुपीर्भ्यः
विद्वद्भ्यः
ध्वद्भ्यः
पयोभ्यः
धनुर्भ्यः
अर्चिर्भ्यः
महीयोभ्यः
वेधोभ्यः
अप्सरोभ्यः
निराशिर्भ्यः
जनुर्भ्यः
अमीभ्यः
अमूभ्यः
अमीभ्यः
षष्ठी  एकवचनम्
सुपिसः
विदुषः
ध्वसः
पयसः
धनुषः
अर्चिषः
महीयसः
वेधसः
अप्सरसः
निराशिषः
जनुषः
अमुष्य
अमुष्याः
अमुष्य
षष्ठी  द्विवचनम्
सुपिसोः
विदुषोः
ध्वसोः
पयसोः
धनुषोः
अर्चिषोः
महीयसोः
वेधसोः
अप्सरसोः
निराशिषोः
जनुषोः
अमुयोः
अमुयोः
अमुयोः
षष्ठी  बहुवचनम्
सुपिसाम्
विदुषाम्
ध्वसाम्
पयसाम्
धनुषाम्
अर्चिषाम्
महीयसाम्
वेधसाम्
अप्सरसाम्
निराशिषाम्
जनुषाम्
अमीषाम्
अमूषाम्
अमीषाम्
सप्तमी  एकवचनम्
सुपिसि
विदुषि
ध्वसि
पयसि
धनुषि
अर्चिषि
महीयसि
वेधसि
अप्सरसि
निराशिषि
जनुषि
अमुष्मिन्
अमुष्याम्
अमुष्मिन्
सप्तमी  द्विवचनम्
सुपिसोः
विदुषोः
ध्वसोः
पयसोः
धनुषोः
अर्चिषोः
महीयसोः
वेधसोः
अप्सरसोः
निराशिषोः
जनुषोः
अमुयोः
अमुयोः
अमुयोः
सप्तमी  बहुवचनम्
सुपीःषु / सुपीष्षु
विद्वत्सु
ध्वत्सु
पयःसु / पयस्सु
धनुःषु / धनुष्षु
अर्चिःषु / अर्चिष्षु
महीयःसु / महीयस्सु
वेधःसु / वेधस्सु
अप्सरःसु / अप्सरस्सु
निराशिःषु / निराशिष्षु
जनुःषु / जनुष्षु
अमीषु
अमूषु
अमीषु
प्रथमा  एकवचनम्
विद्वान्
ध्वत् / ध्वद्
महीयान्
प्रथमा  द्विवचनम्
विद्वांसौ
महीयांसौ
निराशिषौ
प्रथमा  बहुवचनम्
विद्वांसः
पयांसि
अर्चींषि
महीयांसः
निराशिषः
सम्बोधन  एकवचनम्
विद्वन्
ध्वत् / ध्वद्
सम्बोधन  द्विवचनम्
विद्वांसौ
महीयांसौ
निराशिषौ
सम्बोधन  बहुवचनम्
विद्वांसः
पयांसि
अर्चींषि
महीयांसः
निराशिषः
द्वितीया  एकवचनम्
सुपिसम्
विद्वांसम्
ध्वसम्
महीयांसम्
वेधसम्
निराशिषम्
जनुषम्
अमुम्
द्वितीया  द्विवचनम्
विद्वांसौ
महीयांसौ
निराशिषौ
द्वितीया  बहुवचनम्
पयांसि
अर्चींषि
निराशिषः
अमून्
तृतीया  एकवचनम्
निराशिषा
अमुना
तृतीया  द्विवचनम्
सुपीर्भ्याम्
विद्वद्भ्याम्
ध्वद्भ्याम्
पयोभ्याम्
धनुर्भ्याम्
अर्चिर्भ्याम्
महीयोभ्याम्
वेधोभ्याम्
अप्सरोभ्याम्
निराशिर्भ्याम्
जनुर्भ्याम्
अमूभ्याम्
अमूभ्याम्
अमूभ्याम्
तृतीया  बहुवचनम्
सुपीर्भिः
विद्वद्भिः
ध्वद्भिः
पयोभिः
धनुर्भिः
अर्चिर्भिः
महीयोभिः
वेधोभिः
अप्सरोभिः
निराशिर्भिः
जनुर्भिः
अमीभिः
अमीभिः
चतुर्थी  एकवचनम्
निराशिषे
अमुष्मै
अमुष्यै
अमुष्मै
चतुर्थी  द्विवचनम्
सुपीर्भ्याम्
विद्वद्भ्याम्
ध्वद्भ्याम्
पयोभ्याम्
धनुर्भ्याम्
अर्चिर्भ्याम्
महीयोभ्याम्
वेधोभ्याम्
अप्सरोभ्याम्
निराशिर्भ्याम्
जनुर्भ्याम्
अमूभ्याम्
अमूभ्याम्
अमूभ्याम्
चतुर्थी  बहुवचनम्
सुपीर्भ्यः
विद्वद्भ्यः
ध्वद्भ्यः
पयोभ्यः
धनुर्भ्यः
अर्चिर्भ्यः
महीयोभ्यः
वेधोभ्यः
अप्सरोभ्यः
निराशिर्भ्यः
जनुर्भ्यः
अमीभ्यः
अमूभ्यः
अमीभ्यः
पञ्चमी  एकवचनम्
निराशिषः
अमुष्मात् / अमुष्माद्
अमुष्याः
अमुष्मात् / अमुष्माद्
पञ्चमी  द्विवचनम्
सुपीर्भ्याम्
विद्वद्भ्याम्
ध्वद्भ्याम्
पयोभ्याम्
धनुर्भ्याम्
अर्चिर्भ्याम्
महीयोभ्याम्
वेधोभ्याम्
अप्सरोभ्याम्
निराशिर्भ्याम्
जनुर्भ्याम्
अमूभ्याम्
अमूभ्याम्
अमूभ्याम्
पञ्चमी  बहुवचनम्
सुपीर्भ्यः
विद्वद्भ्यः
ध्वद्भ्यः
पयोभ्यः
धनुर्भ्यः
अर्चिर्भ्यः
महीयोभ्यः
वेधोभ्यः
अप्सरोभ्यः
निराशिर्भ्यः
जनुर्भ्यः
अमीभ्यः
अमूभ्यः
अमीभ्यः
षष्ठी  एकवचनम्
निराशिषः
अमुष्य
अमुष्याः
अमुष्य
षष्ठी  द्विवचनम्
सुपिसोः
विदुषोः
ध्वसोः
अर्चिषोः
महीयसोः
वेधसोः
निराशिषोः
जनुषोः
अमुयोः
अमुयोः
षष्ठी  बहुवचनम्
सुपिसाम्
विदुषाम्
ध्वसाम्
पयसाम्
धनुषाम्
अर्चिषाम्
महीयसाम्
वेधसाम्
अप्सरसाम्
निराशिषाम्
जनुषाम्
अमीषाम्
अमूषाम्
अमीषाम्
सप्तमी  एकवचनम्
निराशिषि
अमुष्मिन्
अमुष्याम्
अमुष्मिन्
सप्तमी  द्विवचनम्
सुपिसोः
विदुषोः
ध्वसोः
अर्चिषोः
महीयसोः
वेधसोः
निराशिषोः
जनुषोः
अमुयोः
अमुयोः
सप्तमी  बहुवचनम्
सुपीःषु / सुपीष्षु
विद्वत्सु
ध्वत्सु
पयःसु / पयस्सु
धनुःषु / धनुष्षु
अर्चिःषु / अर्चिष्षु
महीयःसु / महीयस्सु
वेधःसु / वेधस्सु
अप्सरःसु / अप्सरस्सु
निराशिःषु / निराशिष्षु
जनुःषु / जनुष्षु
अमीषु