शौव शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शौवः
शौवौ
शौवाः
सम्बोधन
शौव
शौवौ
शौवाः
द्वितीया
शौवम्
शौवौ
शौवान्
तृतीया
शौवेन
शौवाभ्याम्
शौवैः
चतुर्थी
शौवाय
शौवाभ्याम्
शौवेभ्यः
पञ्चमी
शौवात् / शौवाद्
शौवाभ्याम्
शौवेभ्यः
षष्ठी
शौवस्य
शौवयोः
शौवानाम्
सप्तमी
शौवे
शौवयोः
शौवेषु
 
एक
द्वि
बहु
प्रथमा
शौवः
शौवौ
शौवाः
सम्बोधन
शौव
शौवौ
शौवाः
द्वितीया
शौवम्
शौवौ
शौवान्
तृतीया
शौवेन
शौवाभ्याम्
शौवैः
चतुर्थी
शौवाय
शौवाभ्याम्
शौवेभ्यः
पञ्चमी
शौवात् / शौवाद्
शौवाभ्याम्
शौवेभ्यः
षष्ठी
शौवस्य
शौवयोः
शौवानाम्
सप्तमी
शौवे
शौवयोः
शौवेषु


अन्याः