शौव शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शौवम्
शौवे
शौवानि
सम्बोधन
शौव
शौवे
शौवानि
द्वितीया
शौवम्
शौवे
शौवानि
तृतीया
शौवेन
शौवाभ्याम्
शौवैः
चतुर्थी
शौवाय
शौवाभ्याम्
शौवेभ्यः
पञ्चमी
शौवात् / शौवाद्
शौवाभ्याम्
शौवेभ्यः
षष्ठी
शौवस्य
शौवयोः
शौवानाम्
सप्तमी
शौवे
शौवयोः
शौवेषु
 
एक
द्वि
बहु
प्रथमा
शौवम्
शौवे
शौवानि
सम्बोधन
शौव
शौवे
शौवानि
द्वितीया
शौवम्
शौवे
शौवानि
तृतीया
शौवेन
शौवाभ्याम्
शौवैः
चतुर्थी
शौवाय
शौवाभ्याम्
शौवेभ्यः
पञ्चमी
शौवात् / शौवाद्
शौवाभ्याम्
शौवेभ्यः
षष्ठी
शौवस्य
शौवयोः
शौवानाम्
सप्तमी
शौवे
शौवयोः
शौवेषु


अन्याः