शौवी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शौवी
शौव्यौ
शौव्यः
सम्बोधन
शौवि
शौव्यौ
शौव्यः
द्वितीया
शौवीम्
शौव्यौ
शौवीः
तृतीया
शौव्या
शौवीभ्याम्
शौवीभिः
चतुर्थी
शौव्यै
शौवीभ्याम्
शौवीभ्यः
पञ्चमी
शौव्याः
शौवीभ्याम्
शौवीभ्यः
षष्ठी
शौव्याः
शौव्योः
शौवीनाम्
सप्तमी
शौव्याम्
शौव्योः
शौवीषु
 
एक
द्वि
बहु
प्रथमा
शौवी
शौव्यौ
शौव्यः
सम्बोधन
शौवि
शौव्यौ
शौव्यः
द्वितीया
शौवीम्
शौव्यौ
शौवीः
तृतीया
शौव्या
शौवीभ्याम्
शौवीभिः
चतुर्थी
शौव्यै
शौवीभ्याम्
शौवीभ्यः
पञ्चमी
शौव्याः
शौवीभ्याम्
शौवीभ्यः
षष्ठी
शौव्याः
शौव्योः
शौवीनाम्
सप्तमी
शौव्याम्
शौव्योः
शौवीषु


अन्याः