शिखावत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शिखावत् / शिखावद्
शिखावती
शिखावन्ति
सम्बोधन
शिखावत् / शिखावद्
शिखावती
शिखावन्ति
द्वितीया
शिखावत् / शिखावद्
शिखावती
शिखावन्ति
तृतीया
शिखावता
शिखावद्भ्याम्
शिखावद्भिः
चतुर्थी
शिखावते
शिखावद्भ्याम्
शिखावद्भ्यः
पञ्चमी
शिखावतः
शिखावद्भ्याम्
शिखावद्भ्यः
षष्ठी
शिखावतः
शिखावतोः
शिखावताम्
सप्तमी
शिखावति
शिखावतोः
शिखावत्सु
 
एक
द्वि
बहु
प्रथमा
शिखावत् / शिखावद्
शिखावती
शिखावन्ति
सम्बोधन
शिखावत् / शिखावद्
शिखावती
शिखावन्ति
द्वितीया
शिखावत् / शिखावद्
शिखावती
शिखावन्ति
तृतीया
शिखावता
शिखावद्भ्याम्
शिखावद्भिः
चतुर्थी
शिखावते
शिखावद्भ्याम्
शिखावद्भ्यः
पञ्चमी
शिखावतः
शिखावद्भ्याम्
शिखावद्भ्यः
षष्ठी
शिखावतः
शिखावतोः
शिखावताम्
सप्तमी
शिखावति
शिखावतोः
शिखावत्सु


अन्याः