शिखावती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शिखावती
शिखावत्यौ
शिखावत्यः
सम्बोधन
शिखावति
शिखावत्यौ
शिखावत्यः
द्वितीया
शिखावतीम्
शिखावत्यौ
शिखावतीः
तृतीया
शिखावत्या
शिखावतीभ्याम्
शिखावतीभिः
चतुर्थी
शिखावत्यै
शिखावतीभ्याम्
शिखावतीभ्यः
पञ्चमी
शिखावत्याः
शिखावतीभ्याम्
शिखावतीभ्यः
षष्ठी
शिखावत्याः
शिखावत्योः
शिखावतीनाम्
सप्तमी
शिखावत्याम्
शिखावत्योः
शिखावतीषु
 
एक
द्वि
बहु
प्रथमा
शिखावती
शिखावत्यौ
शिखावत्यः
सम्बोधन
शिखावति
शिखावत्यौ
शिखावत्यः
द्वितीया
शिखावतीम्
शिखावत्यौ
शिखावतीः
तृतीया
शिखावत्या
शिखावतीभ्याम्
शिखावतीभिः
चतुर्थी
शिखावत्यै
शिखावतीभ्याम्
शिखावतीभ्यः
पञ्चमी
शिखावत्याः
शिखावतीभ्याम्
शिखावतीभ्यः
षष्ठी
शिखावत्याः
शिखावत्योः
शिखावतीनाम्
सप्तमी
शिखावत्याम्
शिखावत्योः
शिखावतीषु


अन्याः