वैदेह शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वैदेहः
वैदेहौ
वैदेहाः
सम्बोधन
वैदेह
वैदेहौ
वैदेहाः
द्वितीया
वैदेहम्
वैदेहौ
वैदेहान्
तृतीया
वैदेहेन
वैदेहाभ्याम्
वैदेहैः
चतुर्थी
वैदेहाय
वैदेहाभ्याम्
वैदेहेभ्यः
पञ्चमी
वैदेहात् / वैदेहाद्
वैदेहाभ्याम्
वैदेहेभ्यः
षष्ठी
वैदेहस्य
वैदेहयोः
वैदेहानाम्
सप्तमी
वैदेहे
वैदेहयोः
वैदेहेषु
एक
द्वि
बहु
प्रथमा
वैदेहः
वैदेहौ
वैदेहाः
सम्बोधन
वैदेह
वैदेहौ
वैदेहाः
द्वितीया
वैदेहम्
वैदेहौ
वैदेहान्
तृतीया
वैदेहेन
वैदेहाभ्याम्
वैदेहैः
चतुर्थी
वैदेहाय
वैदेहाभ्याम्
वैदेहेभ्यः
पञ्चमी
वैदेहात् / वैदेहाद्
वैदेहाभ्याम्
वैदेहेभ्यः
षष्ठी
वैदेहस्य
वैदेहयोः
वैदेहानाम्
सप्तमी
वैदेहे
वैदेहयोः
वैदेहेषु
अन्याः