वैदेही शब्दरूपाणि
(स्त्रीलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वैदेही
वैदेह्यौ
वैदेह्यः
सम्बोधन
वैदेहि
वैदेह्यौ
वैदेह्यः
द्वितीया
वैदेहीम्
वैदेह्यौ
वैदेहीः
तृतीया
वैदेह्या
वैदेहीभ्याम्
वैदेहीभिः
चतुर्थी
वैदेह्यै
वैदेहीभ्याम्
वैदेहीभ्यः
पञ्चमी
वैदेह्याः
वैदेहीभ्याम्
वैदेहीभ्यः
षष्ठी
वैदेह्याः
वैदेह्योः
वैदेहीनाम्
सप्तमी
वैदेह्याम्
वैदेह्योः
वैदेहीषु
एक
द्वि
बहु
प्रथमा
वैदेही
वैदेह्यौ
वैदेह्यः
सम्बोधन
वैदेहि
वैदेह्यौ
वैदेह्यः
द्वितीया
वैदेहीम्
वैदेह्यौ
वैदेहीः
तृतीया
वैदेह्या
वैदेहीभ्याम्
वैदेहीभिः
चतुर्थी
वैदेह्यै
वैदेहीभ्याम्
वैदेहीभ्यः
पञ्चमी
वैदेह्याः
वैदेहीभ्याम्
वैदेहीभ्यः
षष्ठी
वैदेह्याः
वैदेह्योः
वैदेहीनाम्
सप्तमी
वैदेह्याम्
वैदेह्योः
वैदेहीषु
अन्याः