संस्कृत नामपदानाम् अभ्यासाः - यथोचितं मेलयत
यथोचितं मेलयत
वैदेह - अकारान्त पुंलिङ्गम्
वैदेहाभ्याम्
चतुर्थी द्विवचनम्
वैदेहाय
चतुर्थी एकवचनम्
वैदेहान्
द्वितीया बहुवचनम्
वैदेहे
सप्तमी एकवचनम्
वैदेहः
प्रथमा एकवचनम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
वैदेहः
वैदेहौ
वैदेहाः
सम्बोधन
वैदेह
वैदेहौ
वैदेहाः
द्वितीया
वैदेहम्
वैदेहौ
वैदेहान्
तृतीया
वैदेहेन
वैदेहाभ्याम्
वैदेहैः
चतुर्थी
वैदेहाय
वैदेहाभ्याम्
वैदेहेभ्यः
पञ्चमी
वैदेहात् / वैदेहाद्
वैदेहाभ्याम्
वैदेहेभ्यः
षष्ठी
वैदेहस्य
वैदेहयोः
वैदेहानाम्
सप्तमी
वैदेहे
वैदेहयोः
वैदेहेषु