वेथित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वेथित्री
वेथित्र्यौ
वेथित्र्यः
सम्बोधन
वेथित्रि
वेथित्र्यौ
वेथित्र्यः
द्वितीया
वेथित्रीम्
वेथित्र्यौ
वेथित्रीः
तृतीया
वेथित्र्या
वेथित्रीभ्याम्
वेथित्रीभिः
चतुर्थी
वेथित्र्यै
वेथित्रीभ्याम्
वेथित्रीभ्यः
पञ्चमी
वेथित्र्याः
वेथित्रीभ्याम्
वेथित्रीभ्यः
षष्ठी
वेथित्र्याः
वेथित्र्योः
वेथित्रीणाम्
सप्तमी
वेथित्र्याम्
वेथित्र्योः
वेथित्रीषु
 
एक
द्वि
बहु
प्रथमा
वेथित्री
वेथित्र्यौ
वेथित्र्यः
सम्बोधन
वेथित्रि
वेथित्र्यौ
वेथित्र्यः
द्वितीया
वेथित्रीम्
वेथित्र्यौ
वेथित्रीः
तृतीया
वेथित्र्या
वेथित्रीभ्याम्
वेथित्रीभिः
चतुर्थी
वेथित्र्यै
वेथित्रीभ्याम्
वेथित्रीभ्यः
पञ्चमी
वेथित्र्याः
वेथित्रीभ्याम्
वेथित्रीभ्यः
षष्ठी
वेथित्र्याः
वेथित्र्योः
वेथित्रीणाम्
सप्तमी
वेथित्र्याम्
वेथित्र्योः
वेथित्रीषु


अन्याः