वेथितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वेथितृ
वेथितृणी
वेथितॄणि
सम्बोधन
वेथितः / वेथितृ
वेथितृणी
वेथितॄणि
द्वितीया
वेथितृ
वेथितृणी
वेथितॄणि
तृतीया
वेथित्रा / वेथितृणा
वेथितृभ्याम्
वेथितृभिः
चतुर्थी
वेथित्रे / वेथितृणे
वेथितृभ्याम्
वेथितृभ्यः
पञ्चमी
वेथितुः / वेथितृणः
वेथितृभ्याम्
वेथितृभ्यः
षष्ठी
वेथितुः / वेथितृणः
वेथित्रोः / वेथितृणोः
वेथितॄणाम्
सप्तमी
वेथितरि / वेथितृणि
वेथित्रोः / वेथितृणोः
वेथितृषु
 
एक
द्वि
बहु
प्रथमा
वेथितृ
वेथितृणी
वेथितॄणि
सम्बोधन
वेथितः / वेथितृ
वेथितृणी
वेथितॄणि
द्वितीया
वेथितृ
वेथितृणी
वेथितॄणि
तृतीया
वेथित्रा / वेथितृणा
वेथितृभ्याम्
वेथितृभिः
चतुर्थी
वेथित्रे / वेथितृणे
वेथितृभ्याम्
वेथितृभ्यः
पञ्चमी
वेथितुः / वेथितृणः
वेथितृभ्याम्
वेथितृभ्यः
षष्ठी
वेथितुः / वेथितृणः
वेथित्रोः / वेथितृणोः
वेथितॄणाम्
सप्तमी
वेथितरि / वेथितृणि
वेथित्रोः / वेथितृणोः
वेथितृषु


अन्याः