वेथितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वेथिता
वेथितारौ
वेथितारः
सम्बोधन
वेथितः
वेथितारौ
वेथितारः
द्वितीया
वेथितारम्
वेथितारौ
वेथितॄन्
तृतीया
वेथित्रा
वेथितृभ्याम्
वेथितृभिः
चतुर्थी
वेथित्रे
वेथितृभ्याम्
वेथितृभ्यः
पञ्चमी
वेथितुः
वेथितृभ्याम्
वेथितृभ्यः
षष्ठी
वेथितुः
वेथित्रोः
वेथितॄणाम्
सप्तमी
वेथितरि
वेथित्रोः
वेथितृषु
 
एक
द्वि
बहु
प्रथमा
वेथिता
वेथितारौ
वेथितारः
सम्बोधन
वेथितः
वेथितारौ
वेथितारः
द्वितीया
वेथितारम्
वेथितारौ
वेथितॄन्
तृतीया
वेथित्रा
वेथितृभ्याम्
वेथितृभिः
चतुर्थी
वेथित्रे
वेथितृभ्याम्
वेथितृभ्यः
पञ्चमी
वेथितुः
वेथितृभ्याम्
वेथितृभ्यः
षष्ठी
वेथितुः
वेथित्रोः
वेथितॄणाम्
सप्तमी
वेथितरि
वेथित्रोः
वेथितृषु


अन्याः