वेणमाना शब्दरूपाणि
(स्त्रीलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वेणमाना
वेणमाने
वेणमानाः
सम्बोधन
वेणमाने
वेणमाने
वेणमानाः
द्वितीया
वेणमानाम्
वेणमाने
वेणमानाः
तृतीया
वेणमानया
वेणमानाभ्याम्
वेणमानाभिः
चतुर्थी
वेणमानायै
वेणमानाभ्याम्
वेणमानाभ्यः
पञ्चमी
वेणमानायाः
वेणमानाभ्याम्
वेणमानाभ्यः
षष्ठी
वेणमानायाः
वेणमानयोः
वेणमानानाम्
सप्तमी
वेणमानायाम्
वेणमानयोः
वेणमानासु
एक
द्वि
बहु
प्रथमा
वेणमाना
वेणमाने
वेणमानाः
सम्बोधन
वेणमाने
वेणमाने
वेणमानाः
द्वितीया
वेणमानाम्
वेणमाने
वेणमानाः
तृतीया
वेणमानया
वेणमानाभ्याम्
वेणमानाभिः
चतुर्थी
वेणमानायै
वेणमानाभ्याम्
वेणमानाभ्यः
पञ्चमी
वेणमानायाः
वेणमानाभ्याम्
वेणमानाभ्यः
षष्ठी
वेणमानायाः
वेणमानयोः
वेणमानानाम्
सप्तमी
वेणमानायाम्
वेणमानयोः
वेणमानासु
अन्याः