वेणमान शब्दरूपाणि
(नपुंसकलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वेणमानम्
वेणमाने
वेणमानानि
सम्बोधन
वेणमान
वेणमाने
वेणमानानि
द्वितीया
वेणमानम्
वेणमाने
वेणमानानि
तृतीया
वेणमानेन
वेणमानाभ्याम्
वेणमानैः
चतुर्थी
वेणमानाय
वेणमानाभ्याम्
वेणमानेभ्यः
पञ्चमी
वेणमानात् / वेणमानाद्
वेणमानाभ्याम्
वेणमानेभ्यः
षष्ठी
वेणमानस्य
वेणमानयोः
वेणमानानाम्
सप्तमी
वेणमाने
वेणमानयोः
वेणमानेषु
एक
द्वि
बहु
प्रथमा
वेणमानम्
वेणमाने
वेणमानानि
सम्बोधन
वेणमान
वेणमाने
वेणमानानि
द्वितीया
वेणमानम्
वेणमाने
वेणमानानि
तृतीया
वेणमानेन
वेणमानाभ्याम्
वेणमानैः
चतुर्थी
वेणमानाय
वेणमानाभ्याम्
वेणमानेभ्यः
पञ्चमी
वेणमानात् / वेणमानाद्
वेणमानाभ्याम्
वेणमानेभ्यः
षष्ठी
वेणमानस्य
वेणमानयोः
वेणमानानाम्
सप्तमी
वेणमाने
वेणमानयोः
वेणमानेषु
अन्याः