संस्कृत नामपदानाम् अभ्यासाः - असमानं पदं चिनुत
असमानं पदं चिनुत
वेणमाना ( स्त्रीलिङ्गम् )
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
वेणमाना
वेणमाने
वेणमानाः
सम्बोधन
वेणमाने
वेणमाने
वेणमानाः
द्वितीया
वेणमानाम्
वेणमाने
वेणमानाः
तृतीया
वेणमानया
वेणमानाभ्याम्
वेणमानाभिः
चतुर्थी
वेणमानायै
वेणमानाभ्याम्
वेणमानाभ्यः
पञ्चमी
वेणमानायाः
वेणमानाभ्याम्
वेणमानाभ्यः
षष्ठी
वेणमानायाः
वेणमानयोः
वेणमानानाम्
सप्तमी
वेणमानायाम्
वेणमानयोः
वेणमानासु