विजिगीषीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विजिगीषीया
विजिगीषीये
विजिगीषीयाः
सम्बोधन
विजिगीषीये
विजिगीषीये
विजिगीषीयाः
द्वितीया
विजिगीषीयाम्
विजिगीषीये
विजिगीषीयाः
तृतीया
विजिगीषीयया
विजिगीषीयाभ्याम्
विजिगीषीयाभिः
चतुर्थी
विजिगीषीयायै
विजिगीषीयाभ्याम्
विजिगीषीयाभ्यः
पञ्चमी
विजिगीषीयायाः
विजिगीषीयाभ्याम्
विजिगीषीयाभ्यः
षष्ठी
विजिगीषीयायाः
विजिगीषीययोः
विजिगीषीयाणाम्
सप्तमी
विजिगीषीयायाम्
विजिगीषीययोः
विजिगीषीयासु
 
एक
द्वि
बहु
प्रथमा
विजिगीषीया
विजिगीषीये
विजिगीषीयाः
सम्बोधन
विजिगीषीये
विजिगीषीये
विजिगीषीयाः
द्वितीया
विजिगीषीयाम्
विजिगीषीये
विजिगीषीयाः
तृतीया
विजिगीषीयया
विजिगीषीयाभ्याम्
विजिगीषीयाभिः
चतुर्थी
विजिगीषीयायै
विजिगीषीयाभ्याम्
विजिगीषीयाभ्यः
पञ्चमी
विजिगीषीयायाः
विजिगीषीयाभ्याम्
विजिगीषीयाभ्यः
षष्ठी
विजिगीषीयायाः
विजिगीषीययोः
विजिगीषीयाणाम्
सप्तमी
विजिगीषीयायाम्
विजिगीषीययोः
विजिगीषीयासु


अन्याः