संस्कृत नामपदानाम् अभ्यासाः - यथोचितं मेलयत
यथोचितं मेलयत
विजिगीषीया - आकारान्त स्त्रीलिङ्गम्
विजिगीषीयाभ्याम्
चतुर्थी द्विवचनम्
विजिगीषीये
द्वितीया द्विवचनम्
विजिगीषीययोः
षष्ठी द्विवचनम्
विजिगीषीयाभ्यः
पञ्चमी बहुवचनम्
विजिगीषीयाम्
द्वितीया एकवचनम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
विजिगीषीया
विजिगीषीये
विजिगीषीयाः
सम्बोधन
विजिगीषीये
विजिगीषीये
विजिगीषीयाः
द्वितीया
विजिगीषीयाम्
विजिगीषीये
विजिगीषीयाः
तृतीया
विजिगीषीयया
विजिगीषीयाभ्याम्
विजिगीषीयाभिः
चतुर्थी
विजिगीषीयायै
विजिगीषीयाभ्याम्
विजिगीषीयाभ्यः
पञ्चमी
विजिगीषीयायाः
विजिगीषीयाभ्याम्
विजिगीषीयाभ्यः
षष्ठी
विजिगीषीयायाः
विजिगीषीययोः
विजिगीषीयाणाम्
सप्तमी
विजिगीषीयायाम्
विजिगीषीययोः
विजिगीषीयासु