विजिगीषीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विजिगीषीयम्
विजिगीषीये
विजिगीषीयाणि
सम्बोधन
विजिगीषीय
विजिगीषीये
विजिगीषीयाणि
द्वितीया
विजिगीषीयम्
विजिगीषीये
विजिगीषीयाणि
तृतीया
विजिगीषीयेण
विजिगीषीयाभ्याम्
विजिगीषीयैः
चतुर्थी
विजिगीषीयाय
विजिगीषीयाभ्याम्
विजिगीषीयेभ्यः
पञ्चमी
विजिगीषीयात् / विजिगीषीयाद्
विजिगीषीयाभ्याम्
विजिगीषीयेभ्यः
षष्ठी
विजिगीषीयस्य
विजिगीषीययोः
विजिगीषीयाणाम्
सप्तमी
विजिगीषीये
विजिगीषीययोः
विजिगीषीयेषु
 
एक
द्वि
बहु
प्रथमा
विजिगीषीयम्
विजिगीषीये
विजिगीषीयाणि
सम्बोधन
विजिगीषीय
विजिगीषीये
विजिगीषीयाणि
द्वितीया
विजिगीषीयम्
विजिगीषीये
विजिगीषीयाणि
तृतीया
विजिगीषीयेण
विजिगीषीयाभ्याम्
विजिगीषीयैः
चतुर्थी
विजिगीषीयाय
विजिगीषीयाभ्याम्
विजिगीषीयेभ्यः
पञ्चमी
विजिगीषीयात् / विजिगीषीयाद्
विजिगीषीयाभ्याम्
विजिगीषीयेभ्यः
षष्ठी
विजिगीषीयस्य
विजिगीषीययोः
विजिगीषीयाणाम्
सप्तमी
विजिगीषीये
विजिगीषीययोः
विजिगीषीयेषु


अन्याः