वाराणसेय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वाराणसेयः
वाराणसेयौ
वाराणसेयाः
सम्बोधन
वाराणसेय
वाराणसेयौ
वाराणसेयाः
द्वितीया
वाराणसेयम्
वाराणसेयौ
वाराणसेयान्
तृतीया
वाराणसेयेन
वाराणसेयाभ्याम्
वाराणसेयैः
चतुर्थी
वाराणसेयाय
वाराणसेयाभ्याम्
वाराणसेयेभ्यः
पञ्चमी
वाराणसेयात् / वाराणसेयाद्
वाराणसेयाभ्याम्
वाराणसेयेभ्यः
षष्ठी
वाराणसेयस्य
वाराणसेययोः
वाराणसेयानाम्
सप्तमी
वाराणसेये
वाराणसेययोः
वाराणसेयेषु
 
एक
द्वि
बहु
प्रथमा
वाराणसेयः
वाराणसेयौ
वाराणसेयाः
सम्बोधन
वाराणसेय
वाराणसेयौ
वाराणसेयाः
द्वितीया
वाराणसेयम्
वाराणसेयौ
वाराणसेयान्
तृतीया
वाराणसेयेन
वाराणसेयाभ्याम्
वाराणसेयैः
चतुर्थी
वाराणसेयाय
वाराणसेयाभ्याम्
वाराणसेयेभ्यः
पञ्चमी
वाराणसेयात् / वाराणसेयाद्
वाराणसेयाभ्याम्
वाराणसेयेभ्यः
षष्ठी
वाराणसेयस्य
वाराणसेययोः
वाराणसेयानाम्
सप्तमी
वाराणसेये
वाराणसेययोः
वाराणसेयेषु


अन्याः