वाराणसेयी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वाराणसेयी
वाराणसेय्यौ
वाराणसेय्यः
सम्बोधन
वाराणसेयि
वाराणसेय्यौ
वाराणसेय्यः
द्वितीया
वाराणसेयीम्
वाराणसेय्यौ
वाराणसेयीः
तृतीया
वाराणसेय्या
वाराणसेयीभ्याम्
वाराणसेयीभिः
चतुर्थी
वाराणसेय्यै
वाराणसेयीभ्याम्
वाराणसेयीभ्यः
पञ्चमी
वाराणसेय्याः
वाराणसेयीभ्याम्
वाराणसेयीभ्यः
षष्ठी
वाराणसेय्याः
वाराणसेय्योः
वाराणसेयीनाम्
सप्तमी
वाराणसेय्याम्
वाराणसेय्योः
वाराणसेयीषु
 
एक
द्वि
बहु
प्रथमा
वाराणसेयी
वाराणसेय्यौ
वाराणसेय्यः
सम्बोधन
वाराणसेयि
वाराणसेय्यौ
वाराणसेय्यः
द्वितीया
वाराणसेयीम्
वाराणसेय्यौ
वाराणसेयीः
तृतीया
वाराणसेय्या
वाराणसेयीभ्याम्
वाराणसेयीभिः
चतुर्थी
वाराणसेय्यै
वाराणसेयीभ्याम्
वाराणसेयीभ्यः
पञ्चमी
वाराणसेय्याः
वाराणसेयीभ्याम्
वाराणसेयीभ्यः
षष्ठी
वाराणसेय्याः
वाराणसेय्योः
वाराणसेयीनाम्
सप्तमी
वाराणसेय्याम्
वाराणसेय्योः
वाराणसेयीषु


अन्याः