वाराणसेय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वाराणसेयम्
वाराणसेये
वाराणसेयानि
सम्बोधन
वाराणसेय
वाराणसेये
वाराणसेयानि
द्वितीया
वाराणसेयम्
वाराणसेये
वाराणसेयानि
तृतीया
वाराणसेयेन
वाराणसेयाभ्याम्
वाराणसेयैः
चतुर्थी
वाराणसेयाय
वाराणसेयाभ्याम्
वाराणसेयेभ्यः
पञ्चमी
वाराणसेयात् / वाराणसेयाद्
वाराणसेयाभ्याम्
वाराणसेयेभ्यः
षष्ठी
वाराणसेयस्य
वाराणसेययोः
वाराणसेयानाम्
सप्तमी
वाराणसेये
वाराणसेययोः
वाराणसेयेषु
 
एक
द्वि
बहु
प्रथमा
वाराणसेयम्
वाराणसेये
वाराणसेयानि
सम्बोधन
वाराणसेय
वाराणसेये
वाराणसेयानि
द्वितीया
वाराणसेयम्
वाराणसेये
वाराणसेयानि
तृतीया
वाराणसेयेन
वाराणसेयाभ्याम्
वाराणसेयैः
चतुर्थी
वाराणसेयाय
वाराणसेयाभ्याम्
वाराणसेयेभ्यः
पञ्चमी
वाराणसेयात् / वाराणसेयाद्
वाराणसेयाभ्याम्
वाराणसेयेभ्यः
षष्ठी
वाराणसेयस्य
वाराणसेययोः
वाराणसेयानाम्
सप्तमी
वाराणसेये
वाराणसेययोः
वाराणसेयेषु


अन्याः