लौकायतिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लौकायतिकः
लौकायतिकौ
लौकायतिकाः
सम्बोधन
लौकायतिक
लौकायतिकौ
लौकायतिकाः
द्वितीया
लौकायतिकम्
लौकायतिकौ
लौकायतिकान्
तृतीया
लौकायतिकेन
लौकायतिकाभ्याम्
लौकायतिकैः
चतुर्थी
लौकायतिकाय
लौकायतिकाभ्याम्
लौकायतिकेभ्यः
पञ्चमी
लौकायतिकात् / लौकायतिकाद्
लौकायतिकाभ्याम्
लौकायतिकेभ्यः
षष्ठी
लौकायतिकस्य
लौकायतिकयोः
लौकायतिकानाम्
सप्तमी
लौकायतिके
लौकायतिकयोः
लौकायतिकेषु
 
एक
द्वि
बहु
प्रथमा
लौकायतिकः
लौकायतिकौ
लौकायतिकाः
सम्बोधन
लौकायतिक
लौकायतिकौ
लौकायतिकाः
द्वितीया
लौकायतिकम्
लौकायतिकौ
लौकायतिकान्
तृतीया
लौकायतिकेन
लौकायतिकाभ्याम्
लौकायतिकैः
चतुर्थी
लौकायतिकाय
लौकायतिकाभ्याम्
लौकायतिकेभ्यः
पञ्चमी
लौकायतिकात् / लौकायतिकाद्
लौकायतिकाभ्याम्
लौकायतिकेभ्यः
षष्ठी
लौकायतिकस्य
लौकायतिकयोः
लौकायतिकानाम्
सप्तमी
लौकायतिके
लौकायतिकयोः
लौकायतिकेषु


अन्याः