लौकायतिक शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लौकायतिकम्
लौकायतिके
लौकायतिकानि
सम्बोधन
लौकायतिक
लौकायतिके
लौकायतिकानि
द्वितीया
लौकायतिकम्
लौकायतिके
लौकायतिकानि
तृतीया
लौकायतिकेन
लौकायतिकाभ्याम्
लौकायतिकैः
चतुर्थी
लौकायतिकाय
लौकायतिकाभ्याम्
लौकायतिकेभ्यः
पञ्चमी
लौकायतिकात् / लौकायतिकाद्
लौकायतिकाभ्याम्
लौकायतिकेभ्यः
षष्ठी
लौकायतिकस्य
लौकायतिकयोः
लौकायतिकानाम्
सप्तमी
लौकायतिके
लौकायतिकयोः
लौकायतिकेषु
 
एक
द्वि
बहु
प्रथमा
लौकायतिकम्
लौकायतिके
लौकायतिकानि
सम्बोधन
लौकायतिक
लौकायतिके
लौकायतिकानि
द्वितीया
लौकायतिकम्
लौकायतिके
लौकायतिकानि
तृतीया
लौकायतिकेन
लौकायतिकाभ्याम्
लौकायतिकैः
चतुर्थी
लौकायतिकाय
लौकायतिकाभ्याम्
लौकायतिकेभ्यः
पञ्चमी
लौकायतिकात् / लौकायतिकाद्
लौकायतिकाभ्याम्
लौकायतिकेभ्यः
षष्ठी
लौकायतिकस्य
लौकायतिकयोः
लौकायतिकानाम्
सप्तमी
लौकायतिके
लौकायतिकयोः
लौकायतिकेषु


अन्याः