लौकायतिकी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लौकायतिकी
लौकायतिक्यौ
लौकायतिक्यः
सम्बोधन
लौकायतिकि
लौकायतिक्यौ
लौकायतिक्यः
द्वितीया
लौकायतिकीम्
लौकायतिक्यौ
लौकायतिकीः
तृतीया
लौकायतिक्या
लौकायतिकीभ्याम्
लौकायतिकीभिः
चतुर्थी
लौकायतिक्यै
लौकायतिकीभ्याम्
लौकायतिकीभ्यः
पञ्चमी
लौकायतिक्याः
लौकायतिकीभ्याम्
लौकायतिकीभ्यः
षष्ठी
लौकायतिक्याः
लौकायतिक्योः
लौकायतिकीनाम्
सप्तमी
लौकायतिक्याम्
लौकायतिक्योः
लौकायतिकीषु
 
एक
द्वि
बहु
प्रथमा
लौकायतिकी
लौकायतिक्यौ
लौकायतिक्यः
सम्बोधन
लौकायतिकि
लौकायतिक्यौ
लौकायतिक्यः
द्वितीया
लौकायतिकीम्
लौकायतिक्यौ
लौकायतिकीः
तृतीया
लौकायतिक्या
लौकायतिकीभ्याम्
लौकायतिकीभिः
चतुर्थी
लौकायतिक्यै
लौकायतिकीभ्याम्
लौकायतिकीभ्यः
पञ्चमी
लौकायतिक्याः
लौकायतिकीभ्याम्
लौकायतिकीभ्यः
षष्ठी
लौकायतिक्याः
लौकायतिक्योः
लौकायतिकीनाम्
सप्तमी
लौकायतिक्याम्
लौकायतिक्योः
लौकायतिकीषु


अन्याः