लुन्थित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लुन्थित्री
लुन्थित्र्यौ
लुन्थित्र्यः
सम्बोधन
लुन्थित्रि
लुन्थित्र्यौ
लुन्थित्र्यः
द्वितीया
लुन्थित्रीम्
लुन्थित्र्यौ
लुन्थित्रीः
तृतीया
लुन्थित्र्या
लुन्थित्रीभ्याम्
लुन्थित्रीभिः
चतुर्थी
लुन्थित्र्यै
लुन्थित्रीभ्याम्
लुन्थित्रीभ्यः
पञ्चमी
लुन्थित्र्याः
लुन्थित्रीभ्याम्
लुन्थित्रीभ्यः
षष्ठी
लुन्थित्र्याः
लुन्थित्र्योः
लुन्थित्रीणाम्
सप्तमी
लुन्थित्र्याम्
लुन्थित्र्योः
लुन्थित्रीषु
 
एक
द्वि
बहु
प्रथमा
लुन्थित्री
लुन्थित्र्यौ
लुन्थित्र्यः
सम्बोधन
लुन्थित्रि
लुन्थित्र्यौ
लुन्थित्र्यः
द्वितीया
लुन्थित्रीम्
लुन्थित्र्यौ
लुन्थित्रीः
तृतीया
लुन्थित्र्या
लुन्थित्रीभ्याम्
लुन्थित्रीभिः
चतुर्थी
लुन्थित्र्यै
लुन्थित्रीभ्याम्
लुन्थित्रीभ्यः
पञ्चमी
लुन्थित्र्याः
लुन्थित्रीभ्याम्
लुन्थित्रीभ्यः
षष्ठी
लुन्थित्र्याः
लुन्थित्र्योः
लुन्थित्रीणाम्
सप्तमी
लुन्थित्र्याम्
लुन्थित्र्योः
लुन्थित्रीषु


अन्याः