लुन्थितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लुन्थिता
लुन्थितारौ
लुन्थितारः
सम्बोधन
लुन्थितः
लुन्थितारौ
लुन्थितारः
द्वितीया
लुन्थितारम्
लुन्थितारौ
लुन्थितॄन्
तृतीया
लुन्थित्रा
लुन्थितृभ्याम्
लुन्थितृभिः
चतुर्थी
लुन्थित्रे
लुन्थितृभ्याम्
लुन्थितृभ्यः
पञ्चमी
लुन्थितुः
लुन्थितृभ्याम्
लुन्थितृभ्यः
षष्ठी
लुन्थितुः
लुन्थित्रोः
लुन्थितॄणाम्
सप्तमी
लुन्थितरि
लुन्थित्रोः
लुन्थितृषु
 
एक
द्वि
बहु
प्रथमा
लुन्थिता
लुन्थितारौ
लुन्थितारः
सम्बोधन
लुन्थितः
लुन्थितारौ
लुन्थितारः
द्वितीया
लुन्थितारम्
लुन्थितारौ
लुन्थितॄन्
तृतीया
लुन्थित्रा
लुन्थितृभ्याम्
लुन्थितृभिः
चतुर्थी
लुन्थित्रे
लुन्थितृभ्याम्
लुन्थितृभ्यः
पञ्चमी
लुन्थितुः
लुन्थितृभ्याम्
लुन्थितृभ्यः
षष्ठी
लुन्थितुः
लुन्थित्रोः
लुन्थितॄणाम्
सप्तमी
लुन्थितरि
लुन्थित्रोः
लुन्थितृषु


अन्याः