लुन्थितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लुन्थितृ
लुन्थितृणी
लुन्थितॄणि
सम्बोधन
लुन्थितः / लुन्थितृ
लुन्थितृणी
लुन्थितॄणि
द्वितीया
लुन्थितृ
लुन्थितृणी
लुन्थितॄणि
तृतीया
लुन्थित्रा / लुन्थितृणा
लुन्थितृभ्याम्
लुन्थितृभिः
चतुर्थी
लुन्थित्रे / लुन्थितृणे
लुन्थितृभ्याम्
लुन्थितृभ्यः
पञ्चमी
लुन्थितुः / लुन्थितृणः
लुन्थितृभ्याम्
लुन्थितृभ्यः
षष्ठी
लुन्थितुः / लुन्थितृणः
लुन्थित्रोः / लुन्थितृणोः
लुन्थितॄणाम्
सप्तमी
लुन्थितरि / लुन्थितृणि
लुन्थित्रोः / लुन्थितृणोः
लुन्थितृषु
 
एक
द्वि
बहु
प्रथमा
लुन्थितृ
लुन्थितृणी
लुन्थितॄणि
सम्बोधन
लुन्थितः / लुन्थितृ
लुन्थितृणी
लुन्थितॄणि
द्वितीया
लुन्थितृ
लुन्थितृणी
लुन्थितॄणि
तृतीया
लुन्थित्रा / लुन्थितृणा
लुन्थितृभ्याम्
लुन्थितृभिः
चतुर्थी
लुन्थित्रे / लुन्थितृणे
लुन्थितृभ्याम्
लुन्थितृभ्यः
पञ्चमी
लुन्थितुः / लुन्थितृणः
लुन्थितृभ्याम्
लुन्थितृभ्यः
षष्ठी
लुन्थितुः / लुन्थितृणः
लुन्थित्रोः / लुन्थितृणोः
लुन्थितॄणाम्
सप्तमी
लुन्थितरि / लुन्थितृणि
लुन्थित्रोः / लुन्थितृणोः
लुन्थितृषु


अन्याः