मौनिचिति शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मौनिचितिः
मौनिचिती
मौनिचितयः
सम्बोधन
मौनिचिते
मौनिचिती
मौनिचितयः
द्वितीया
मौनिचितिम्
मौनिचिती
मौनिचितीः
तृतीया
मौनिचित्या
मौनिचितिभ्याम्
मौनिचितिभिः
चतुर्थी
मौनिचित्यै / मौनिचितये
मौनिचितिभ्याम्
मौनिचितिभ्यः
पञ्चमी
मौनिचित्याः / मौनिचितेः
मौनिचितिभ्याम्
मौनिचितिभ्यः
षष्ठी
मौनिचित्याः / मौनिचितेः
मौनिचित्योः
मौनिचितीनाम्
सप्तमी
मौनिचित्याम् / मौनिचितौ
मौनिचित्योः
मौनिचितिषु
 
एक
द्वि
बहु
प्रथमा
मौनिचितिः
मौनिचिती
मौनिचितयः
सम्बोधन
मौनिचिते
मौनिचिती
मौनिचितयः
द्वितीया
मौनिचितिम्
मौनिचिती
मौनिचितीः
तृतीया
मौनिचित्या
मौनिचितिभ्याम्
मौनिचितिभिः
चतुर्थी
मौनिचित्यै / मौनिचितये
मौनिचितिभ्याम्
मौनिचितिभ्यः
पञ्चमी
मौनिचित्याः / मौनिचितेः
मौनिचितिभ्याम्
मौनिचितिभ्यः
षष्ठी
मौनिचित्याः / मौनिचितेः
मौनिचित्योः
मौनिचितीनाम्
सप्तमी
मौनिचित्याम् / मौनिचितौ
मौनिचित्योः
मौनिचितिषु


अन्याः