मौनिचिति शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मौनिचिति
मौनिचितिनी
मौनिचितीनि
सम्बोधन
मौनिचिते / मौनिचिति
मौनिचितिनी
मौनिचितीनि
द्वितीया
मौनिचिति
मौनिचितिनी
मौनिचितीनि
तृतीया
मौनिचितिना
मौनिचितिभ्याम्
मौनिचितिभिः
चतुर्थी
मौनिचितये / मौनिचितिने
मौनिचितिभ्याम्
मौनिचितिभ्यः
पञ्चमी
मौनिचितेः / मौनिचितिनः
मौनिचितिभ्याम्
मौनिचितिभ्यः
षष्ठी
मौनिचितेः / मौनिचितिनः
मौनिचित्योः / मौनिचितिनोः
मौनिचितीनाम्
सप्तमी
मौनिचितौ / मौनिचितिनि
मौनिचित्योः / मौनिचितिनोः
मौनिचितिषु
 
एक
द्वि
बहु
प्रथमा
मौनिचिति
मौनिचितिनी
मौनिचितीनि
सम्बोधन
मौनिचिते / मौनिचिति
मौनिचितिनी
मौनिचितीनि
द्वितीया
मौनिचिति
मौनिचितिनी
मौनिचितीनि
तृतीया
मौनिचितिना
मौनिचितिभ्याम्
मौनिचितिभिः
चतुर्थी
मौनिचितये / मौनिचितिने
मौनिचितिभ्याम्
मौनिचितिभ्यः
पञ्चमी
मौनिचितेः / मौनिचितिनः
मौनिचितिभ्याम्
मौनिचितिभ्यः
षष्ठी
मौनिचितेः / मौनिचितिनः
मौनिचित्योः / मौनिचितिनोः
मौनिचितीनाम्
सप्तमी
मौनिचितौ / मौनिचितिनि
मौनिचित्योः / मौनिचितिनोः
मौनिचितिषु


अन्याः