मौनिचिति शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मौनिचितिः
मौनिचिती
मौनिचितयः
सम्बोधन
मौनिचिते
मौनिचिती
मौनिचितयः
द्वितीया
मौनिचितिम्
मौनिचिती
मौनिचितीन्
तृतीया
मौनिचितिना
मौनिचितिभ्याम्
मौनिचितिभिः
चतुर्थी
मौनिचितये
मौनिचितिभ्याम्
मौनिचितिभ्यः
पञ्चमी
मौनिचितेः
मौनिचितिभ्याम्
मौनिचितिभ्यः
षष्ठी
मौनिचितेः
मौनिचित्योः
मौनिचितीनाम्
सप्तमी
मौनिचितौ
मौनिचित्योः
मौनिचितिषु
 
एक
द्वि
बहु
प्रथमा
मौनिचितिः
मौनिचिती
मौनिचितयः
सम्बोधन
मौनिचिते
मौनिचिती
मौनिचितयः
द्वितीया
मौनिचितिम्
मौनिचिती
मौनिचितीन्
तृतीया
मौनिचितिना
मौनिचितिभ्याम्
मौनिचितिभिः
चतुर्थी
मौनिचितये
मौनिचितिभ्याम्
मौनिचितिभ्यः
पञ्चमी
मौनिचितेः
मौनिचितिभ्याम्
मौनिचितिभ्यः
षष्ठी
मौनिचितेः
मौनिचित्योः
मौनिचितीनाम्
सप्तमी
मौनिचितौ
मौनिचित्योः
मौनिचितिषु


अन्याः