मुख्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मुख्यः
मुख्यौ
मुख्याः
सम्बोधन
मुख्य
मुख्यौ
मुख्याः
द्वितीया
मुख्यम्
मुख्यौ
मुख्यान्
तृतीया
मुख्येन
मुख्याभ्याम्
मुख्यैः
चतुर्थी
मुख्याय
मुख्याभ्याम्
मुख्येभ्यः
पञ्चमी
मुख्यात् / मुख्याद्
मुख्याभ्याम्
मुख्येभ्यः
षष्ठी
मुख्यस्य
मुख्ययोः
मुख्यानाम्
सप्तमी
मुख्ये
मुख्ययोः
मुख्येषु
 
एक
द्वि
बहु
प्रथमा
मुख्यः
मुख्यौ
मुख्याः
सम्बोधन
मुख्य
मुख्यौ
मुख्याः
द्वितीया
मुख्यम्
मुख्यौ
मुख्यान्
तृतीया
मुख्येन
मुख्याभ्याम्
मुख्यैः
चतुर्थी
मुख्याय
मुख्याभ्याम्
मुख्येभ्यः
पञ्चमी
मुख्यात् / मुख्याद्
मुख्याभ्याम्
मुख्येभ्यः
षष्ठी
मुख्यस्य
मुख्ययोः
मुख्यानाम्
सप्तमी
मुख्ये
मुख्ययोः
मुख्येषु


अन्याः