मुख्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मुख्यम्
मुख्ये
मुख्यानि
सम्बोधन
मुख्य
मुख्ये
मुख्यानि
द्वितीया
मुख्यम्
मुख्ये
मुख्यानि
तृतीया
मुख्येन
मुख्याभ्याम्
मुख्यैः
चतुर्थी
मुख्याय
मुख्याभ्याम्
मुख्येभ्यः
पञ्चमी
मुख्यात् / मुख्याद्
मुख्याभ्याम्
मुख्येभ्यः
षष्ठी
मुख्यस्य
मुख्ययोः
मुख्यानाम्
सप्तमी
मुख्ये
मुख्ययोः
मुख्येषु
 
एक
द्वि
बहु
प्रथमा
मुख्यम्
मुख्ये
मुख्यानि
सम्बोधन
मुख्य
मुख्ये
मुख्यानि
द्वितीया
मुख्यम्
मुख्ये
मुख्यानि
तृतीया
मुख्येन
मुख्याभ्याम्
मुख्यैः
चतुर्थी
मुख्याय
मुख्याभ्याम्
मुख्येभ्यः
पञ्चमी
मुख्यात् / मुख्याद्
मुख्याभ्याम्
मुख्येभ्यः
षष्ठी
मुख्यस्य
मुख्ययोः
मुख्यानाम्
सप्तमी
मुख्ये
मुख्ययोः
मुख्येषु


अन्याः