मुख्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मुख्या
मुख्ये
मुख्याः
सम्बोधन
मुख्ये
मुख्ये
मुख्याः
द्वितीया
मुख्याम्
मुख्ये
मुख्याः
तृतीया
मुख्यया
मुख्याभ्याम्
मुख्याभिः
चतुर्थी
मुख्यायै
मुख्याभ्याम्
मुख्याभ्यः
पञ्चमी
मुख्यायाः
मुख्याभ्याम्
मुख्याभ्यः
षष्ठी
मुख्यायाः
मुख्ययोः
मुख्यानाम्
सप्तमी
मुख्यायाम्
मुख्ययोः
मुख्यासु
 
एक
द्वि
बहु
प्रथमा
मुख्या
मुख्ये
मुख्याः
सम्बोधन
मुख्ये
मुख्ये
मुख्याः
द्वितीया
मुख्याम्
मुख्ये
मुख्याः
तृतीया
मुख्यया
मुख्याभ्याम्
मुख्याभिः
चतुर्थी
मुख्यायै
मुख्याभ्याम्
मुख्याभ्यः
पञ्चमी
मुख्यायाः
मुख्याभ्याम्
मुख्याभ्यः
षष्ठी
मुख्यायाः
मुख्ययोः
मुख्यानाम्
सप्तमी
मुख्यायाम्
मुख्ययोः
मुख्यासु


अन्याः