पाशुपत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पाशुपतः
पाशुपतौ
पाशुपताः
सम्बोधन
पाशुपत
पाशुपतौ
पाशुपताः
द्वितीया
पाशुपतम्
पाशुपतौ
पाशुपतान्
तृतीया
पाशुपतेन
पाशुपताभ्याम्
पाशुपतैः
चतुर्थी
पाशुपताय
पाशुपताभ्याम्
पाशुपतेभ्यः
पञ्चमी
पाशुपतात् / पाशुपताद्
पाशुपताभ्याम्
पाशुपतेभ्यः
षष्ठी
पाशुपतस्य
पाशुपतयोः
पाशुपतानाम्
सप्तमी
पाशुपते
पाशुपतयोः
पाशुपतेषु
 
एक
द्वि
बहु
प्रथमा
पाशुपतः
पाशुपतौ
पाशुपताः
सम्बोधन
पाशुपत
पाशुपतौ
पाशुपताः
द्वितीया
पाशुपतम्
पाशुपतौ
पाशुपतान्
तृतीया
पाशुपतेन
पाशुपताभ्याम्
पाशुपतैः
चतुर्थी
पाशुपताय
पाशुपताभ्याम्
पाशुपतेभ्यः
पञ्चमी
पाशुपतात् / पाशुपताद्
पाशुपताभ्याम्
पाशुपतेभ्यः
षष्ठी
पाशुपतस्य
पाशुपतयोः
पाशुपतानाम्
सप्तमी
पाशुपते
पाशुपतयोः
पाशुपतेषु


अन्याः