पाशुपती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पाशुपती
पाशुपत्यौ
पाशुपत्यः
सम्बोधन
पाशुपति
पाशुपत्यौ
पाशुपत्यः
द्वितीया
पाशुपतीम्
पाशुपत्यौ
पाशुपतीः
तृतीया
पाशुपत्या
पाशुपतीभ्याम्
पाशुपतीभिः
चतुर्थी
पाशुपत्यै
पाशुपतीभ्याम्
पाशुपतीभ्यः
पञ्चमी
पाशुपत्याः
पाशुपतीभ्याम्
पाशुपतीभ्यः
षष्ठी
पाशुपत्याः
पाशुपत्योः
पाशुपतीनाम्
सप्तमी
पाशुपत्याम्
पाशुपत्योः
पाशुपतीषु
 
एक
द्वि
बहु
प्रथमा
पाशुपती
पाशुपत्यौ
पाशुपत्यः
सम्बोधन
पाशुपति
पाशुपत्यौ
पाशुपत्यः
द्वितीया
पाशुपतीम्
पाशुपत्यौ
पाशुपतीः
तृतीया
पाशुपत्या
पाशुपतीभ्याम्
पाशुपतीभिः
चतुर्थी
पाशुपत्यै
पाशुपतीभ्याम्
पाशुपतीभ्यः
पञ्चमी
पाशुपत्याः
पाशुपतीभ्याम्
पाशुपतीभ्यः
षष्ठी
पाशुपत्याः
पाशुपत्योः
पाशुपतीनाम्
सप्तमी
पाशुपत्याम्
पाशुपत्योः
पाशुपतीषु


अन्याः