पाशुपत शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पाशुपतम्
पाशुपते
पाशुपतानि
सम्बोधन
पाशुपत
पाशुपते
पाशुपतानि
द्वितीया
पाशुपतम्
पाशुपते
पाशुपतानि
तृतीया
पाशुपतेन
पाशुपताभ्याम्
पाशुपतैः
चतुर्थी
पाशुपताय
पाशुपताभ्याम्
पाशुपतेभ्यः
पञ्चमी
पाशुपतात् / पाशुपताद्
पाशुपताभ्याम्
पाशुपतेभ्यः
षष्ठी
पाशुपतस्य
पाशुपतयोः
पाशुपतानाम्
सप्तमी
पाशुपते
पाशुपतयोः
पाशुपतेषु
 
एक
द्वि
बहु
प्रथमा
पाशुपतम्
पाशुपते
पाशुपतानि
सम्बोधन
पाशुपत
पाशुपते
पाशुपतानि
द्वितीया
पाशुपतम्
पाशुपते
पाशुपतानि
तृतीया
पाशुपतेन
पाशुपताभ्याम्
पाशुपतैः
चतुर्थी
पाशुपताय
पाशुपताभ्याम्
पाशुपतेभ्यः
पञ्चमी
पाशुपतात् / पाशुपताद्
पाशुपताभ्याम्
पाशुपतेभ्यः
षष्ठी
पाशुपतस्य
पाशुपतयोः
पाशुपतानाम्
सप्तमी
पाशुपते
पाशुपतयोः
पाशुपतेषु


अन्याः