निश शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
निशम्
निशे
निशानि
सम्बोधन
निश
निशे
निशानि
द्वितीया
निशम्
निशे
निशानि
तृतीया
निशेन
निशाभ्याम्
निशैः
चतुर्थी
निशाय
निशाभ्याम्
निशेभ्यः
पञ्चमी
निशात् / निशाद्
निशाभ्याम्
निशेभ्यः
षष्ठी
निशस्य
निशयोः
निशानाम्
सप्तमी
निशे
निशयोः
निशेषु
 
एक
द्वि
बहु
प्रथमा
निशम्
निशे
निशानि
सम्बोधन
निश
निशे
निशानि
द्वितीया
निशम्
निशे
निशानि
तृतीया
निशेन
निशाभ्याम्
निशैः
चतुर्थी
निशाय
निशाभ्याम्
निशेभ्यः
पञ्चमी
निशात् / निशाद्
निशाभ्याम्
निशेभ्यः
षष्ठी
निशस्य
निशयोः
निशानाम्
सप्तमी
निशे
निशयोः
निशेषु


अन्याः