निशा शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
निशा
निशे
निशाः
सम्बोधन
निशे
निशे
निशाः
द्वितीया
निशाम्
निशे
निशः / निशाः
तृतीया
निशा / निशया
निड्भ्याम् / निशाभ्याम्
निड्भिः / निशाभिः
चतुर्थी
निशे / निशायै
निड्भ्याम् / निशाभ्याम्
निड्भ्यः / निशाभ्यः
पञ्चमी
निशः / निशायाः
निड्भ्याम् / निशाभ्याम्
निड्भ्यः / निशाभ्यः
षष्ठी
निशः / निशायाः
निशोः / निशयोः
निशाम् / निशानाम्
सप्तमी
निशि / निशायाम्
निशोः / निशयोः
निट्त्सु / निट्सु / निशासु
 
एक
द्वि
बहु
प्रथमा
निशा
निशे
निशाः
सम्बोधन
निशे
निशे
निशाः
द्वितीया
निशाम्
निशे
निशः / निशाः
तृतीया
निशा / निशया
निड्भ्याम् / निशाभ्याम्
निड्भिः / निशाभिः
चतुर्थी
निशे / निशायै
निड्भ्याम् / निशाभ्याम्
निड्भ्यः / निशाभ्यः
पञ्चमी
निशः / निशायाः
निड्भ्याम् / निशाभ्याम्
निड्भ्यः / निशाभ्यः
षष्ठी
निशः / निशायाः
निशोः / निशयोः
निशाम् / निशानाम्
सप्तमी
निशि / निशायाम्
निशोः / निशयोः
निट्त्सु / निट्सु / निशासु


अन्याः