निश शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
निशः
निशौ
निशाः
सम्बोधन
निश
निशौ
निशाः
द्वितीया
निशम्
निशौ
निशान्
तृतीया
निशेन
निशाभ्याम्
निशैः
चतुर्थी
निशाय
निशाभ्याम्
निशेभ्यः
पञ्चमी
निशात् / निशाद्
निशाभ्याम्
निशेभ्यः
षष्ठी
निशस्य
निशयोः
निशानाम्
सप्तमी
निशे
निशयोः
निशेषु
 
एक
द्वि
बहु
प्रथमा
निशः
निशौ
निशाः
सम्बोधन
निश
निशौ
निशाः
द्वितीया
निशम्
निशौ
निशान्
तृतीया
निशेन
निशाभ्याम्
निशैः
चतुर्थी
निशाय
निशाभ्याम्
निशेभ्यः
पञ्चमी
निशात् / निशाद्
निशाभ्याम्
निशेभ्यः
षष्ठी
निशस्य
निशयोः
निशानाम्
सप्तमी
निशे
निशयोः
निशेषु


अन्याः