ध्रेकित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्रेकित्री
ध्रेकित्र्यौ
ध्रेकित्र्यः
सम्बोधन
ध्रेकित्रि
ध्रेकित्र्यौ
ध्रेकित्र्यः
द्वितीया
ध्रेकित्रीम्
ध्रेकित्र्यौ
ध्रेकित्रीः
तृतीया
ध्रेकित्र्या
ध्रेकित्रीभ्याम्
ध्रेकित्रीभिः
चतुर्थी
ध्रेकित्र्यै
ध्रेकित्रीभ्याम्
ध्रेकित्रीभ्यः
पञ्चमी
ध्रेकित्र्याः
ध्रेकित्रीभ्याम्
ध्रेकित्रीभ्यः
षष्ठी
ध्रेकित्र्याः
ध्रेकित्र्योः
ध्रेकित्रीणाम्
सप्तमी
ध्रेकित्र्याम्
ध्रेकित्र्योः
ध्रेकित्रीषु
 
एक
द्वि
बहु
प्रथमा
ध्रेकित्री
ध्रेकित्र्यौ
ध्रेकित्र्यः
सम्बोधन
ध्रेकित्रि
ध्रेकित्र्यौ
ध्रेकित्र्यः
द्वितीया
ध्रेकित्रीम्
ध्रेकित्र्यौ
ध्रेकित्रीः
तृतीया
ध्रेकित्र्या
ध्रेकित्रीभ्याम्
ध्रेकित्रीभिः
चतुर्थी
ध्रेकित्र्यै
ध्रेकित्रीभ्याम्
ध्रेकित्रीभ्यः
पञ्चमी
ध्रेकित्र्याः
ध्रेकित्रीभ्याम्
ध्रेकित्रीभ्यः
षष्ठी
ध्रेकित्र्याः
ध्रेकित्र्योः
ध्रेकित्रीणाम्
सप्तमी
ध्रेकित्र्याम्
ध्रेकित्र्योः
ध्रेकित्रीषु


अन्याः