ध्रेकितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्रेकिता
ध्रेकितारौ
ध्रेकितारः
सम्बोधन
ध्रेकितः
ध्रेकितारौ
ध्रेकितारः
द्वितीया
ध्रेकितारम्
ध्रेकितारौ
ध्रेकितॄन्
तृतीया
ध्रेकित्रा
ध्रेकितृभ्याम्
ध्रेकितृभिः
चतुर्थी
ध्रेकित्रे
ध्रेकितृभ्याम्
ध्रेकितृभ्यः
पञ्चमी
ध्रेकितुः
ध्रेकितृभ्याम्
ध्रेकितृभ्यः
षष्ठी
ध्रेकितुः
ध्रेकित्रोः
ध्रेकितॄणाम्
सप्तमी
ध्रेकितरि
ध्रेकित्रोः
ध्रेकितृषु
 
एक
द्वि
बहु
प्रथमा
ध्रेकिता
ध्रेकितारौ
ध्रेकितारः
सम्बोधन
ध्रेकितः
ध्रेकितारौ
ध्रेकितारः
द्वितीया
ध्रेकितारम्
ध्रेकितारौ
ध्रेकितॄन्
तृतीया
ध्रेकित्रा
ध्रेकितृभ्याम्
ध्रेकितृभिः
चतुर्थी
ध्रेकित्रे
ध्रेकितृभ्याम्
ध्रेकितृभ्यः
पञ्चमी
ध्रेकितुः
ध्रेकितृभ्याम्
ध्रेकितृभ्यः
षष्ठी
ध्रेकितुः
ध्रेकित्रोः
ध्रेकितॄणाम्
सप्तमी
ध्रेकितरि
ध्रेकित्रोः
ध्रेकितृषु


अन्याः