ध्रेकितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्रेकितृ
ध्रेकितृणी
ध्रेकितॄणि
सम्बोधन
ध्रेकितः / ध्रेकितृ
ध्रेकितृणी
ध्रेकितॄणि
द्वितीया
ध्रेकितृ
ध्रेकितृणी
ध्रेकितॄणि
तृतीया
ध्रेकित्रा / ध्रेकितृणा
ध्रेकितृभ्याम्
ध्रेकितृभिः
चतुर्थी
ध्रेकित्रे / ध्रेकितृणे
ध्रेकितृभ्याम्
ध्रेकितृभ्यः
पञ्चमी
ध्रेकितुः / ध्रेकितृणः
ध्रेकितृभ्याम्
ध्रेकितृभ्यः
षष्ठी
ध्रेकितुः / ध्रेकितृणः
ध्रेकित्रोः / ध्रेकितृणोः
ध्रेकितॄणाम्
सप्तमी
ध्रेकितरि / ध्रेकितृणि
ध्रेकित्रोः / ध्रेकितृणोः
ध्रेकितृषु
 
एक
द्वि
बहु
प्रथमा
ध्रेकितृ
ध्रेकितृणी
ध्रेकितॄणि
सम्बोधन
ध्रेकितः / ध्रेकितृ
ध्रेकितृणी
ध्रेकितॄणि
द्वितीया
ध्रेकितृ
ध्रेकितृणी
ध्रेकितॄणि
तृतीया
ध्रेकित्रा / ध्रेकितृणा
ध्रेकितृभ्याम्
ध्रेकितृभिः
चतुर्थी
ध्रेकित्रे / ध्रेकितृणे
ध्रेकितृभ्याम्
ध्रेकितृभ्यः
पञ्चमी
ध्रेकितुः / ध्रेकितृणः
ध्रेकितृभ्याम्
ध्रेकितृभ्यः
षष्ठी
ध्रेकितुः / ध्रेकितृणः
ध्रेकित्रोः / ध्रेकितृणोः
ध्रेकितॄणाम्
सप्तमी
ध्रेकितरि / ध्रेकितृणि
ध्रेकित्रोः / ध्रेकितृणोः
ध्रेकितृषु


अन्याः