दुग्धवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दुग्धवत् / दुग्धवद्
दुग्धवती
दुग्धवन्ति
सम्बोधन
दुग्धवत् / दुग्धवद्
दुग्धवती
दुग्धवन्ति
द्वितीया
दुग्धवत् / दुग्धवद्
दुग्धवती
दुग्धवन्ति
तृतीया
दुग्धवता
दुग्धवद्भ्याम्
दुग्धवद्भिः
चतुर्थी
दुग्धवते
दुग्धवद्भ्याम्
दुग्धवद्भ्यः
पञ्चमी
दुग्धवतः
दुग्धवद्भ्याम्
दुग्धवद्भ्यः
षष्ठी
दुग्धवतः
दुग्धवतोः
दुग्धवताम्
सप्तमी
दुग्धवति
दुग्धवतोः
दुग्धवत्सु
 
एक
द्वि
बहु
प्रथमा
दुग्धवत् / दुग्धवद्
दुग्धवती
दुग्धवन्ति
सम्बोधन
दुग्धवत् / दुग्धवद्
दुग्धवती
दुग्धवन्ति
द्वितीया
दुग्धवत् / दुग्धवद्
दुग्धवती
दुग्धवन्ति
तृतीया
दुग्धवता
दुग्धवद्भ्याम्
दुग्धवद्भिः
चतुर्थी
दुग्धवते
दुग्धवद्भ्याम्
दुग्धवद्भ्यः
पञ्चमी
दुग्धवतः
दुग्धवद्भ्याम्
दुग्धवद्भ्यः
षष्ठी
दुग्धवतः
दुग्धवतोः
दुग्धवताम्
सप्तमी
दुग्धवति
दुग्धवतोः
दुग्धवत्सु


अन्याः