दुग्धवत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दुग्धवान्
दुग्धवन्तौ
दुग्धवन्तः
सम्बोधन
दुग्धवन्
दुग्धवन्तौ
दुग्धवन्तः
द्वितीया
दुग्धवन्तम्
दुग्धवन्तौ
दुग्धवतः
तृतीया
दुग्धवता
दुग्धवद्भ्याम्
दुग्धवद्भिः
चतुर्थी
दुग्धवते
दुग्धवद्भ्याम्
दुग्धवद्भ्यः
पञ्चमी
दुग्धवतः
दुग्धवद्भ्याम्
दुग्धवद्भ्यः
षष्ठी
दुग्धवतः
दुग्धवतोः
दुग्धवताम्
सप्तमी
दुग्धवति
दुग्धवतोः
दुग्धवत्सु
 
एक
द्वि
बहु
प्रथमा
दुग्धवान्
दुग्धवन्तौ
दुग्धवन्तः
सम्बोधन
दुग्धवन्
दुग्धवन्तौ
दुग्धवन्तः
द्वितीया
दुग्धवन्तम्
दुग्धवन्तौ
दुग्धवतः
तृतीया
दुग्धवता
दुग्धवद्भ्याम्
दुग्धवद्भिः
चतुर्थी
दुग्धवते
दुग्धवद्भ्याम्
दुग्धवद्भ्यः
पञ्चमी
दुग्धवतः
दुग्धवद्भ्याम्
दुग्धवद्भ्यः
षष्ठी
दुग्धवतः
दुग्धवतोः
दुग्धवताम्
सप्तमी
दुग्धवति
दुग्धवतोः
दुग्धवत्सु


अन्याः