दुग्धवती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दुग्धवती
दुग्धवत्यौ
दुग्धवत्यः
सम्बोधन
दुग्धवति
दुग्धवत्यौ
दुग्धवत्यः
द्वितीया
दुग्धवतीम्
दुग्धवत्यौ
दुग्धवतीः
तृतीया
दुग्धवत्या
दुग्धवतीभ्याम्
दुग्धवतीभिः
चतुर्थी
दुग्धवत्यै
दुग्धवतीभ्याम्
दुग्धवतीभ्यः
पञ्चमी
दुग्धवत्याः
दुग्धवतीभ्याम्
दुग्धवतीभ्यः
षष्ठी
दुग्धवत्याः
दुग्धवत्योः
दुग्धवतीनाम्
सप्तमी
दुग्धवत्याम्
दुग्धवत्योः
दुग्धवतीषु
 
एक
द्वि
बहु
प्रथमा
दुग्धवती
दुग्धवत्यौ
दुग्धवत्यः
सम्बोधन
दुग्धवति
दुग्धवत्यौ
दुग्धवत्यः
द्वितीया
दुग्धवतीम्
दुग्धवत्यौ
दुग्धवतीः
तृतीया
दुग्धवत्या
दुग्धवतीभ्याम्
दुग्धवतीभिः
चतुर्थी
दुग्धवत्यै
दुग्धवतीभ्याम्
दुग्धवतीभ्यः
पञ्चमी
दुग्धवत्याः
दुग्धवतीभ्याम्
दुग्धवतीभ्यः
षष्ठी
दुग्धवत्याः
दुग्धवत्योः
दुग्धवतीनाम्
सप्तमी
दुग्धवत्याम्
दुग्धवत्योः
दुग्धवतीषु


अन्याः