ददत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ददत् / ददद्
ददतौ
ददतः
सम्बोधन
ददत् / ददद्
ददतौ
ददतः
द्वितीया
ददतम्
ददतौ
ददतः
तृतीया
ददता
ददद्भ्याम्
ददद्भिः
चतुर्थी
ददते
ददद्भ्याम्
ददद्भ्यः
पञ्चमी
ददतः
ददद्भ्याम्
ददद्भ्यः
षष्ठी
ददतः
ददतोः
ददताम्
सप्तमी
ददति
ददतोः
ददत्सु
 
एक
द्वि
बहु
प्रथमा
ददत् / ददद्
ददतौ
ददतः
सम्बोधन
ददत् / ददद्
ददतौ
ददतः
द्वितीया
ददतम्
ददतौ
ददतः
तृतीया
ददता
ददद्भ्याम्
ददद्भिः
चतुर्थी
ददते
ददद्भ्याम्
ददद्भ्यः
पञ्चमी
ददतः
ददद्भ्याम्
ददद्भ्यः
षष्ठी
ददतः
ददतोः
ददताम्
सप्तमी
ददति
ददतोः
ददत्सु


अन्याः