ददती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ददती
ददत्यौ
ददत्यः
सम्बोधन
ददति
ददत्यौ
ददत्यः
द्वितीया
ददतीम्
ददत्यौ
ददतीः
तृतीया
ददत्या
ददतीभ्याम्
ददतीभिः
चतुर्थी
ददत्यै
ददतीभ्याम्
ददतीभ्यः
पञ्चमी
ददत्याः
ददतीभ्याम्
ददतीभ्यः
षष्ठी
ददत्याः
ददत्योः
ददतीनाम्
सप्तमी
ददत्याम्
ददत्योः
ददतीषु
 
एक
द्वि
बहु
प्रथमा
ददती
ददत्यौ
ददत्यः
सम्बोधन
ददति
ददत्यौ
ददत्यः
द्वितीया
ददतीम्
ददत्यौ
ददतीः
तृतीया
ददत्या
ददतीभ्याम्
ददतीभिः
चतुर्थी
ददत्यै
ददतीभ्याम्
ददतीभ्यः
पञ्चमी
ददत्याः
ददतीभ्याम्
ददतीभ्यः
षष्ठी
ददत्याः
ददत्योः
ददतीनाम्
सप्तमी
ददत्याम्
ददत्योः
ददतीषु


अन्याः